Original

तानप्राप्तान्महाबाहुः खगतानेव पाण्डवः ।चिच्छेद सहसा राजन्नसंभ्रान्तो वरासिना ॥ २९ ॥

Segmented

तान् अ प्राप्तान् महा-बाहुः ख-गतान् एव पाण्डवः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
pos=i
प्राप्तान् प्राप् pos=va,g=m,c=2,n=p,f=part
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
pos=n,comp=y
गतान् गम् pos=va,g=m,c=2,n=p,f=part
एव एव pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s