Original

कलिङ्गस्तु ततः क्रुद्धो भीमसेनाय संयुगे ।तोमरान्प्राहिणोच्छीघ्रं चतुर्दश शिलाशितान् ॥ २८ ॥

Segmented

कलिङ्गः तु ततः क्रुद्धो भीमसेनाय संयुगे तोमरान् प्राहिणोत् शीघ्रम् चतुर्दश शिला-शितान्

Analysis

Word Lemma Parse
कलिङ्गः कलिङ्ग pos=n,g=m,c=1,n=s
तु तु pos=i
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
भीमसेनाय भीमसेन pos=n,g=m,c=4,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
तोमरान् तोमर pos=n,g=m,c=2,n=p
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
शीघ्रम् शीघ्रम् pos=i
चतुर्दश चतुर्दशन् pos=a,g=n,c=2,n=s
शिला शिला pos=n,comp=y
शितान् शा pos=va,g=m,c=2,n=p,f=part