Original

तमापतन्तं वेगेन प्रेरितं निशितं शरम् ।भीमसेनो द्विधा राजंश्चिच्छेद विपुलासिना ।उदक्रोशच्च संहृष्टस्त्रासयानो वरूथिनीम् ॥ २७ ॥

Segmented

तम् आपतन्तम् वेगेन प्रेरितम् निशितम् शरम् उदक्रोशत् च संहृष्टः त्रासय् वरूथिनीम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
वेगेन वेग pos=n,g=m,c=3,n=s
प्रेरितम् प्रेरय् pos=va,g=m,c=2,n=s,f=part
निशितम् निशा pos=va,g=m,c=2,n=s,f=part
शरम् शर pos=n,g=m,c=2,n=s
उदक्रोशत् उत्क्रुश् pos=v,p=3,n=s,l=lan
pos=i
संहृष्टः संहृष् pos=va,g=m,c=1,n=s,f=part
त्रासय् त्रासय् pos=va,g=m,c=1,n=s,f=part
वरूथिनीम् वरूथिनी pos=n,g=f,c=2,n=s