Original

कलिङ्गस्तु ततः क्रुद्धो धनुर्ज्यामवमृज्य ह ।प्रगृह्य च शरं घोरमेकं सर्पविषोपमम् ।प्राहिणोद्भीमसेनाय वधाकाङ्क्षी जनेश्वरः ॥ २६ ॥

Segmented

कलिङ्गः तु ततः क्रुद्धो धनुः-ज्याम् अवमृज्य ह प्रगृह्य च शरम् घोरम् एकम् सर्प-विष-उपमम् प्राहिणोद् भीमसेनाय वध-आकाङ्क्षी जनेश्वरः

Analysis

Word Lemma Parse
कलिङ्गः कलिङ्ग pos=n,g=m,c=1,n=s
तु तु pos=i
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
धनुः धनुस् pos=n,comp=y
ज्याम् ज्या pos=n,g=f,c=2,n=s
अवमृज्य अवमृज् pos=vi
pos=i
प्रगृह्य प्रग्रह् pos=vi
pos=i
शरम् शर pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
सर्प सर्प pos=n,comp=y
विष विष pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
प्राहिणोद् प्रहि pos=v,p=3,n=s,l=lan
भीमसेनाय भीमसेन pos=n,g=m,c=4,n=s
वध वध pos=n,comp=y
आकाङ्क्षी आकाङ्क्षिन् pos=a,g=m,c=1,n=s
जनेश्वरः जनेश्वर pos=n,g=m,c=1,n=s