Original

चर्म चाप्रतिमं राजन्नार्षभं पुरुषर्षभ ।नक्षत्रैरर्धचन्द्रैश्च शातकुम्भमयैश्चितम् ॥ २५ ॥

Segmented

चर्म च अप्रतिमम् राजन्न् आर्षभम् पुरुष-ऋषभ नक्षत्रैः अर्ध-चन्द्रैः च शातकुम्भ-मयैः चितम्

Analysis

Word Lemma Parse
चर्म चर्मन् pos=n,g=n,c=2,n=s
pos=i
अप्रतिमम् अप्रतिम pos=a,g=n,c=2,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
आर्षभम् आर्षभ pos=a,g=n,c=2,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
नक्षत्रैः नक्षत्र pos=n,g=m,c=3,n=p
अर्ध अर्ध pos=a,comp=y
चन्द्रैः चन्द्र pos=n,g=m,c=3,n=p
pos=i
शातकुम्भ शातकुम्भ pos=n,comp=y
मयैः मय pos=a,g=m,c=3,n=p
चितम् चि pos=va,g=n,c=2,n=s,f=part