Original

ततो भीमो महाबाहुर्गुर्वीं त्यक्त्वा महागदाम् ।उद्बबर्हाथ निस्त्रिंशं चिकीर्षुः कर्म दारुणम् ॥ २४ ॥

Segmented

ततो भीमो महा-बाहुः गुर्वीम् त्यक्त्वा महा-गदाम् निस्त्रिंशम् चिकीर्षुः कर्म दारुणम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीमो भीम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
गुर्वीम् गुरु pos=a,g=f,c=2,n=s
त्यक्त्वा त्यज् pos=vi
महा महत् pos=a,comp=y
गदाम् गदा pos=n,g=f,c=2,n=s
निस्त्रिंशम् निस्त्रिंश pos=n,g=m,c=2,n=s
चिकीर्षुः चिकीर्षु pos=a,g=m,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
दारुणम् दारुण pos=a,g=n,c=2,n=s