Original

हताश्वे तु रथे तिष्ठन्भीमसेनो महाबलः ।शक्रदेवाय चिक्षेप सर्वशैक्यायसीं गदाम् ॥ २१ ॥

Segmented

हत-अश्वे तु रथे तिष्ठन् भीमसेनो महा-बलः शक्रदेवाय चिक्षेप सर्व-शैक्यायसाम् गदाम्

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
अश्वे अश्व pos=n,g=m,c=7,n=s
तु तु pos=i
रथे रथ pos=n,g=m,c=7,n=s
तिष्ठन् स्था pos=va,g=m,c=1,n=s,f=part
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
शक्रदेवाय शक्रदेव pos=n,g=m,c=4,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
सर्व सर्व pos=n,comp=y
शैक्यायसाम् शैक्यायस pos=a,g=f,c=2,n=s
गदाम् गदा pos=n,g=f,c=2,n=s