Original

शक्रदेवस्तु समरे विसृजन्सायकान्बहून् ।अश्वाञ्जघान समरे भीमसेनस्य सायकैः ।ववर्ष शरवर्षाणि तपान्ते जलदो यथा ॥ २० ॥

Segmented

शक्रदेवः तु समरे विसृजन् सायकान् बहून् अश्वाञ् जघान समरे भीमसेनस्य सायकैः ववर्ष शर-वर्षाणि तपान्ते जलदो यथा

Analysis

Word Lemma Parse
शक्रदेवः शक्रदेव pos=n,g=m,c=1,n=s
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
विसृजन् विसृज् pos=va,g=m,c=1,n=s,f=part
सायकान् सायक pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
अश्वाञ् अश्व pos=n,g=m,c=2,n=p
जघान हन् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
सायकैः सायक pos=n,g=m,c=3,n=p
ववर्ष वृष् pos=v,p=3,n=s,l=lit
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
तपान्ते तपान्त pos=n,g=m,c=7,n=s
जलदो जलद pos=n,g=m,c=1,n=s
यथा यथा pos=i