Original

चरन्तं गदया वीरं दण्डपाणिमिवान्तकम् ।योधयामास समरे कलिङ्गः सह सेनया ॥ २ ॥

Segmented

चरन्तम् गदया वीरम् दण्ड-पाणिम् इव अन्तकम् योधयामास समरे कलिङ्गः सह सेनया

Analysis

Word Lemma Parse
चरन्तम् चर् pos=va,g=m,c=2,n=s,f=part
गदया गदा pos=n,g=f,c=3,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
दण्ड दण्ड pos=n,comp=y
पाणिम् पाणि pos=n,g=m,c=2,n=s
इव इव pos=i
अन्तकम् अन्तक pos=n,g=m,c=2,n=s
योधयामास योधय् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
कलिङ्गः कलिङ्ग pos=n,g=m,c=1,n=s
सह सह pos=i
सेनया सेना pos=n,g=f,c=3,n=s