Original

ततो भीमो महाबाहुर्विधुन्वन्रुचिरं धनुः ।योधयामास कालिङ्गान्स्वबाहुबलमाश्रितः ॥ १९ ॥

Segmented

ततो भीमो महा-बाहुः विधुन्वन् रुचिरम् धनुः योधयामास कालिङ्गान् स्व-बाहु-बलम् आश्रितः

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीमो भीम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
विधुन्वन् विधू pos=va,g=m,c=1,n=s,f=part
रुचिरम् रुचिर pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
योधयामास योधय् pos=v,p=3,n=s,l=lit
कालिङ्गान् कालिङ्ग pos=n,g=m,c=2,n=p
स्व स्व pos=a,comp=y
बाहु बाहु pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part