Original

कलिङ्गस्तु महेष्वासः पुत्रश्चास्य महारथः ।शक्रदेव इति ख्यातो जघ्नतुः पाण्डवं शरैः ॥ १८ ॥

Segmented

कलिङ्गः तु महा-इष्वासः पुत्रः च अस्य महा-रथः शक्रदेव इति ख्यातो जघ्नतुः पाण्डवम् शरैः

Analysis

Word Lemma Parse
कलिङ्गः कलिङ्ग pos=n,g=m,c=1,n=s
तु तु pos=i
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
शक्रदेव शक्रदेव pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातो ख्या pos=va,g=m,c=1,n=s,f=part
जघ्नतुः हन् pos=v,p=3,n=d,l=lit
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p