Original

न चचाल रथोपस्थाद्भीमसेनो महाबलः ।शितैरवाकिरन्बाणैः कलिङ्गानां वरूथिनीम् ॥ १७ ॥

Segmented

न चचाल रथोपस्थाद् भीमसेनो महा-बलः शितैः अवाकिरन् बाणैः कलिङ्गानाम् वरूथिनीम्

Analysis

Word Lemma Parse
pos=i
चचाल चल् pos=v,p=3,n=s,l=lit
रथोपस्थाद् रथोपस्थ pos=n,g=m,c=5,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
शितैः शा pos=va,g=m,c=3,n=p,f=part
अवाकिरन् अवाकृ pos=va,g=m,c=1,n=s,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
कलिङ्गानाम् कलिङ्ग pos=n,g=m,c=6,n=p
वरूथिनीम् वरूथिनी pos=n,g=f,c=2,n=s