Original

सर्वैः कलिङ्गैरासन्नः संनिवृत्तेषु चेदिषु ।स्वबाहुबलमास्थाय न न्यवर्तत पाण्डवः ॥ १६ ॥

Segmented

सर्वैः कलिङ्गैः आसन्नः संनिवृत्तेषु चेदिषु स्व-बाहु-बलम् आस्थाय न न्यवर्तत पाण्डवः

Analysis

Word Lemma Parse
सर्वैः सर्व pos=n,g=m,c=3,n=p
कलिङ्गैः कलिङ्ग pos=n,g=m,c=3,n=p
आसन्नः आसद् pos=va,g=m,c=1,n=s,f=part
संनिवृत्तेषु संनिवृत् pos=va,g=m,c=7,n=p,f=part
चेदिषु चेदि pos=n,g=m,c=7,n=p
स्व स्व pos=a,comp=y
बाहु बाहु pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
pos=i
न्यवर्तत निवृत् pos=v,p=3,n=s,l=lan
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s