Original

विमर्दः सुमहानासीदल्पानां बहुभिः सह ।कलिङ्गैः सह चेदीनां निषादैश्च विशां पते ॥ १४ ॥

Segmented

विमर्दः सु महान् आसीद् अल्पानाम् बहुभिः सह कलिङ्गैः सह चेदीनाम् निषादैः च विशाम् पते

Analysis

Word Lemma Parse
विमर्दः विमर्द pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
अल्पानाम् अल्प pos=a,g=m,c=6,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
सह सह pos=i
कलिङ्गैः कलिङ्ग pos=n,g=m,c=3,n=p
सह सह pos=i
चेदीनाम् चेदि pos=n,g=m,c=6,n=p
निषादैः निषाद pos=n,g=m,c=3,n=p
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s