Original

योधांश्च स्वान्परान्वापि नाभ्यजानञ्जिघांसया ।स्वानप्याददते स्वाश्च शूराः समरदुर्जयाः ॥ १३ ॥

Segmented

योधान् च स्वान् परान् वा अपि न अभ्यजानन् जिघांसया स्वान् अपि आददते स्वे च शूराः समर-दुर्जयाः

Analysis

Word Lemma Parse
योधान् योध pos=n,g=m,c=2,n=p
pos=i
स्वान् स्व pos=a,g=m,c=2,n=p
परान् पर pos=n,g=m,c=2,n=p
वा वा pos=i
अपि अपि pos=i
pos=i
अभ्यजानन् अभिज्ञा pos=v,p=3,n=p,l=lan
जिघांसया जिघांसा pos=n,g=f,c=3,n=s
स्वान् स्व pos=a,g=m,c=2,n=p
अपि अपि pos=i
आददते आदा pos=v,p=3,n=s,l=lat
स्वे स्व pos=a,g=m,c=1,n=p
pos=i
शूराः शूर pos=n,g=m,c=1,n=p
समर समर pos=n,comp=y
दुर्जयाः दुर्जय pos=a,g=m,c=1,n=p