Original

अन्योन्यस्य तदा योधा निकृन्तन्तो विशां पते ।महीं चक्रुश्चितां सर्वां शशशोणितसंनिभाम् ॥ १२ ॥

Segmented

अन्योन्यस्य तदा योधा निकृन्तन्तो विशाम् पते महीम् चक्रुः चिताम् सर्वाम् शश-शोणित-संनिभाम्

Analysis

Word Lemma Parse
अन्योन्यस्य अन्योन्य pos=n,g=m,c=6,n=s
तदा तदा pos=i
योधा योध pos=n,g=m,c=1,n=p
निकृन्तन्तो निकृत् pos=va,g=m,c=1,n=p,f=part
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
महीम् मही pos=n,g=f,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
चिताम् चि pos=va,g=f,c=2,n=s,f=part
सर्वाम् सर्व pos=n,g=f,c=2,n=s
शश शश pos=n,comp=y
शोणित शोणित pos=n,comp=y
संनिभाम् संनिभ pos=a,g=f,c=2,n=s