Original

ततः स्वरथमारुह्य पुनरेव महारथः ।तावकानवधीत्क्रुद्धो भीमस्य बलमादधत् ॥ ११५ ॥

Segmented

ततः स्व-रथम् आरुह्य पुनः एव महा-रथः तावकान् अवधीत् क्रुद्धो भीमस्य बलम् आदधत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
स्व स्व pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
आरुह्य आरुह् pos=vi
पुनः पुनर् pos=i
एव एव pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
तावकान् तावक pos=a,g=m,c=2,n=p
अवधीत् वध् pos=v,p=3,n=s,l=lun
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
भीमस्य भीम pos=n,g=m,c=6,n=s
बलम् बल pos=n,g=n,c=2,n=s
आदधत् आधा pos=va,g=m,c=1,n=s,f=part