Original

एवमुक्त्वा शिनेर्नप्ता दीर्घबाहुररिंदमः ।रथाद्रथमभिद्रुत्य पर्यष्वजत पाण्डवम् ॥ ११४ ॥

Segmented

एवम् उक्त्वा शिनेः नप्ता दीर्घ-बाहुः अरिंदमः रथाद् रथम् अभिद्रुत्य पर्यष्वजत पाण्डवम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
शिनेः शिनि pos=n,g=m,c=6,n=s
नप्ता नप्तृ pos=n,g=m,c=1,n=s
दीर्घ दीर्घ pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s
रथाद् रथ pos=n,g=m,c=5,n=s
रथम् रथ pos=n,g=m,c=2,n=s
अभिद्रुत्य अभिद्रु pos=vi
पर्यष्वजत परिष्वज् pos=v,p=3,n=s,l=lan
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s