Original

स्वबाहुबलवीर्येण नागाश्वरथसंकुलः ।महाव्यूहः कलिङ्गानामेकेन मृदितस्त्वया ॥ ११३ ॥

Segmented

स्व-बाहु-बल-वीर्येण नाग-अश्व-रथ-संकुलः महा-व्यूहः कलिङ्गानाम् एकेन मृदितः त्वया

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
बाहु बाहु pos=n,comp=y
बल बल pos=n,comp=y
वीर्येण वीर्य pos=n,g=n,c=3,n=s
नाग नाग pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
संकुलः संकुल pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
व्यूहः व्यूह pos=n,g=m,c=1,n=s
कलिङ्गानाम् कलिङ्ग pos=n,g=m,c=6,n=p
एकेन एक pos=n,g=m,c=3,n=s
मृदितः मृद् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s