Original

दिष्ट्या कलिङ्गराजश्च राजपुत्रश्च केतुमान् ।शक्रदेवश्च कालिङ्गः कलिङ्गाश्च मृधे हताः ॥ ११२ ॥

Segmented

दिष्ट्या कलिङ्ग-राजः च राज-पुत्रः च केतुमान् शक्रदेवः च कालिङ्गः कलिङ्गाः च मृधे हताः

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
कलिङ्ग कलिङ्ग pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
pos=i
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
केतुमान् केतुमन्त् pos=n,g=m,c=1,n=s
शक्रदेवः शक्रदेव pos=n,g=m,c=1,n=s
pos=i
कालिङ्गः कालिङ्ग pos=n,g=m,c=1,n=s
कलिङ्गाः कलिङ्ग pos=n,g=m,c=1,n=p
pos=i
मृधे मृध pos=n,g=m,c=7,n=s
हताः हन् pos=va,g=m,c=1,n=p,f=part