Original

अथाब्रवीद्भीमसेनं सात्यकिः सत्यविक्रमः ।प्रहर्षयन्यदुव्याघ्रो धृष्टद्युम्नस्य पश्यतः ॥ १११ ॥

Segmented

अथ अब्रवीत् भीमसेनम् सात्यकिः सत्य-विक्रमः प्रहर्षयन् यदु-व्याघ्रः धृष्टद्युम्नस्य पश्यतः

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
प्रहर्षयन् प्रहर्षय् pos=va,g=m,c=1,n=s,f=part
यदु यदु pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
धृष्टद्युम्नस्य धृष्टद्युम्न pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part