Original

संपूज्यमानः पाञ्चाल्यैर्मत्स्यैश्च भरतर्षभ ।धृष्टद्युम्नं परिष्वज्य समेयादथ सात्यकिम् ॥ ११० ॥

Segmented

सम्पूज्यमानः पाञ्चाल्यैः मत्स्यैः च भरत-ऋषभ धृष्टद्युम्नम् परिष्वज्य समेयाद् अथ सात्यकिम्

Analysis

Word Lemma Parse
सम्पूज्यमानः सम्पूजय् pos=va,g=m,c=1,n=s,f=part
पाञ्चाल्यैः पाञ्चाल्य pos=n,g=m,c=3,n=p
मत्स्यैः मत्स्य pos=n,g=m,c=3,n=p
pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
परिष्वज्य परिष्वज् pos=vi
समेयाद् समे pos=v,p=3,n=s,l=vidhilin
अथ अथ pos=i
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s