Original

तस्य सैन्यस्य संग्रामे युध्यमानस्य भारत ।बभूव सुमहाञ्शब्दः सागरस्येव गर्जतः ॥ ११ ॥

Segmented

तस्य सैन्यस्य संग्रामे युध्यमानस्य भारत बभूव सु महान् शब्दः सागरस्य इव गर्जतः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=n,c=6,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
संग्रामे संग्राम pos=n,g=n,c=7,n=s
युध्यमानस्य युध् pos=va,g=n,c=6,n=s,f=part
भारत भारत pos=n,g=m,c=8,n=s
बभूव भू pos=v,p=3,n=s,l=lit
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
सागरस्य सागर pos=n,g=m,c=6,n=s
इव इव pos=i
गर्जतः गर्ज् pos=va,g=m,c=6,n=s,f=part