Original

धृष्टद्युम्नस्तमारोप्य स्वरथे रथिनां वरः ।पश्यतां सर्वसैन्यानामपोवाह यशस्विनम् ॥ १०९ ॥

Segmented

धृष्टद्युम्नः तम् आरोप्य स्व-रथे रथिनाम् वरः पश्यताम् सर्व-सैन्यानाम् अपोवाह यशस्विनम्

Analysis

Word Lemma Parse
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आरोप्य आरोपय् pos=vi
स्व स्व pos=a,comp=y
रथे रथ pos=n,g=m,c=7,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
पश्यताम् दृश् pos=va,g=m,c=6,n=p,f=part
सर्व सर्व pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=m,c=6,n=p
अपोवाह अपवह् pos=v,p=3,n=s,l=lit
यशस्विनम् यशस्विन् pos=a,g=m,c=2,n=s