Original

स हत्वा सर्वकालिङ्गान्सेनामध्ये व्यतिष्ठत ।नैनमभ्युत्सहन्केचित्तावका भरतर्षभ ॥ १०८ ॥

Segmented

स हत्वा सर्व-कालिङ्गान् सेना-मध्ये व्यतिष्ठत न एनम् अभ्युत्सहन् केचित् तावका भरत-ऋषभ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हत्वा हन् pos=vi
सर्व सर्व pos=n,comp=y
कालिङ्गान् कालिङ्ग pos=n,g=m,c=2,n=p
सेना सेना pos=n,comp=y
मध्ये मध्ये pos=i
व्यतिष्ठत विष्ठा pos=v,p=3,n=s,l=lan
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अभ्युत्सहन् अभ्युत्सह् pos=v,p=3,n=p,l=lan
केचित् कश्चित् pos=n,g=m,c=1,n=p
तावका तावक pos=a,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s