Original

भीमसेनस्ततो राजन्नपनीते महाव्रते ।प्रजज्वाल यथा वह्निर्दहन्कक्षमिवैधितः ॥ १०७ ॥

Segmented

भीमसेनः ततस् राजन्न् अपनीते महा-व्रते प्रजज्वाल यथा वह्निः दहन् कक्षम् इव एधितः

Analysis

Word Lemma Parse
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
अपनीते अपनी pos=va,g=m,c=7,n=s,f=part
महा महत् pos=a,comp=y
व्रते व्रत pos=n,g=m,c=7,n=s
प्रजज्वाल प्रज्वल् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
वह्निः वह्नि pos=n,g=m,c=1,n=s
दहन् दह् pos=va,g=m,c=1,n=s,f=part
कक्षम् कक्ष pos=n,g=m,c=2,n=s
इव इव pos=i
एधितः एध् pos=va,g=m,c=1,n=s,f=part