Original

भीष्मस्तु निहते तस्मिन्सारथौ रथिनां वरः ।वातायमानैस्तैरश्वैरपनीतो रणाजिरात् ॥ १०६ ॥

Segmented

भीष्मः तु निहते तस्मिन् सारथौ रथिनाम् वरः वातायमानैस् तैः अश्वैः अपनीतो रण-अजिरात्

Analysis

Word Lemma Parse
भीष्मः भीष्म pos=n,g=m,c=1,n=s
तु तु pos=i
निहते निहन् pos=va,g=m,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
सारथौ सारथि pos=n,g=m,c=7,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
वातायमानैस् वाताय् pos=va,g=m,c=3,n=p,f=part
तैः तद् pos=n,g=m,c=3,n=p
अश्वैः अश्व pos=n,g=m,c=3,n=p
अपनीतो अपनी pos=va,g=m,c=1,n=s,f=part
रण रण pos=n,comp=y
अजिरात् अजिर pos=n,g=n,c=5,n=s