Original

सात्यकोऽपि ततस्तूर्णं भीमस्य प्रियकाम्यया ।सारथिं कुरुवृद्धस्य पातयामास सायकैः ॥ १०५ ॥

Segmented

सात्यको ऽपि ततस् तूर्णम् भीमस्य प्रिय-काम्या सारथिम् कुरुवृद्धस्य पातयामास सायकैः

Analysis

Word Lemma Parse
सात्यको सात्यक pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
ततस् ततस् pos=i
तूर्णम् तूर्णम् pos=i
भीमस्य भीम pos=n,g=m,c=6,n=s
प्रिय प्रिय pos=a,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s
सारथिम् सारथि pos=n,g=m,c=2,n=s
कुरुवृद्धस्य कुरुवृद्ध pos=n,g=m,c=6,n=s
पातयामास पातय् pos=v,p=3,n=s,l=lit
सायकैः सायक pos=n,g=m,c=3,n=p