Original

ततः शैक्यायसीं गुर्वीं प्रगृह्य बलवद्गदाम् ।भीमसेनो रथात्तूर्णं पुप्लुवे मनुजर्षभ ॥ १०४ ॥

Segmented

ततः शैक्यायसीम् गुर्वीम् प्रगृह्य बलवद् गदाम् भीमसेनो रथात् तूर्णम् पुप्लुवे मनुज-ऋषभ

Analysis

Word Lemma Parse
ततः ततस् pos=i
शैक्यायसीम् शैक्यायस pos=a,g=f,c=2,n=s
गुर्वीम् गुरु pos=a,g=f,c=2,n=s
प्रगृह्य प्रग्रह् pos=vi
बलवद् बलवत् pos=a,g=n,c=2,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
रथात् रथ pos=n,g=m,c=5,n=s
तूर्णम् तूर्णम् pos=i
पुप्लुवे प्लु pos=v,p=3,n=s,l=lit
मनुज मनुज pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s