Original

अप्राप्तामेव तां शक्तिं पिता देवव्रतस्तव ।त्रिधा चिच्छेद समरे सा पृथिव्यामशीर्यत ॥ १०३ ॥

Segmented

अ प्राप्ताम् एव ताम् शक्तिम् पिता देवव्रतः ते

Analysis

Word Lemma Parse
pos=i
प्राप्ताम् प्राप् pos=va,g=f,c=2,n=s,f=part
एव एव pos=i
ताम् तद् pos=n,g=f,c=2,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
पिता पितृ pos=n,g=m,c=1,n=s
देवव्रतः देवव्रत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s