Original

हताश्वे तु रथे तिष्ठन्भीमसेनः प्रतापवान् ।शक्तिं चिक्षेप तरसा गाङ्गेयस्य रथं प्रति ॥ १०२ ॥

Segmented

हत-अश्वे तु रथे तिष्ठन् भीमसेनः प्रतापवान् शक्तिम् चिक्षेप तरसा गाङ्गेयस्य रथम् प्रति

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
अश्वे अश्व pos=n,g=m,c=7,n=s
तु तु pos=i
रथे रथ pos=n,g=m,c=7,n=s
तिष्ठन् स्था pos=va,g=m,c=1,n=s,f=part
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
तरसा तरस् pos=n,g=n,c=3,n=s
गाङ्गेयस्य गाङ्गेय pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i