Original

ततः शरसहस्रेण संनिवार्य महारथान् ।हयान्काञ्चनसंनाहान्भीमस्य न्यहनच्छरैः ॥ १०१ ॥

Segmented

ततः शर-सहस्रेण संनिवार्य महा-रथान् हयान् काञ्चन-संनाहान् भीमस्य न्यहनत् शरैः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शर शर pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
संनिवार्य संनिवारय् pos=vi
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
हयान् हय pos=n,g=m,c=2,n=p
काञ्चन काञ्चन pos=n,comp=y
संनाहान् संनाह pos=n,g=m,c=2,n=p
भीमस्य भीम pos=n,g=m,c=6,n=s
न्यहनत् निहन् pos=v,p=3,n=s,l=lun
शरैः शर pos=n,g=m,c=3,n=p