Original

प्रत्यविध्यत तान्सर्वान्पिता देवव्रतस्तव ।यतमानान्महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः ॥ १०० ॥

Segmented

प्रत्यविध्यत तान् सर्वान् पिता देवव्रतः ते यतमानान् महा-इष्वासान् त्रिभिः त्रिभिः अजिह्मगैः

Analysis

Word Lemma Parse
प्रत्यविध्यत प्रतिव्यध् pos=v,p=3,n=s,l=lan
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
पिता पितृ pos=n,g=m,c=1,n=s
देवव्रतः देवव्रत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
यतमानान् यत् pos=va,g=m,c=2,n=p,f=part
महा महत् pos=a,comp=y
इष्वासान् इष्वास pos=n,g=m,c=2,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
अजिह्मगैः अजिह्मग pos=n,g=m,c=3,n=p