Original

घोरमासीत्ततो युद्धं भीमस्य सहसा परैः ।यथेन्द्रस्य महाराज महत्या दैत्यसेनया ॥ १० ॥

Segmented

घोरम् आसीत् ततो युद्धम् भीमस्य सहसा परैः यथा इन्द्रस्य महा-राज महत्या दैत्य-सेनया

Analysis

Word Lemma Parse
घोरम् घोर pos=a,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
भीमस्य भीम pos=n,g=m,c=6,n=s
सहसा सहसा pos=i
परैः पर pos=n,g=m,c=3,n=p
यथा यथा pos=i
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
महत्या महत् pos=a,g=f,c=3,n=s
दैत्य दैत्य pos=n,comp=y
सेनया सेना pos=n,g=f,c=3,n=s