Original

संजय उवाच ।यथाप्रज्ञं महाप्राज्ञ भौमान्वक्ष्यामि ते गुणान् ।शास्त्रचक्षुरवेक्षस्व नमस्ते भरतर्षभ ॥ ९ ॥

Segmented

संजय उवाच यथाप्रज्ञम् महा-प्राज्ञैः भौमान् वक्ष्यामि ते गुणान् शास्त्र-चक्षुः अवेक्षस्व नमः ते भरत-ऋषभ

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथाप्रज्ञम् यथाप्रज्ञम् pos=i
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
भौमान् भौम pos=a,g=m,c=2,n=p
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
गुणान् गुण pos=n,g=m,c=2,n=p
शास्त्र शास्त्र pos=n,comp=y
चक्षुः चक्षुस् pos=n,g=n,c=2,n=s
अवेक्षस्व अवेक्ष् pos=v,p=2,n=s,l=lot
नमः नमस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s