Original

दिव्यबुद्धिप्रदीपेन युक्तस्त्वं ज्ञानचक्षुषा ।प्रसादात्तस्य विप्रर्षेर्व्यासस्यामिततेजसः ॥ ८ ॥

Segmented

दिव्य-बुद्धि-प्रदीपेन युक्तः त्वम् ज्ञानचक्षुषा प्रसादात् तस्य विप्र-ऋषेः व्यासस्य अमित-तेजसः

Analysis

Word Lemma Parse
दिव्य दिव्य pos=a,comp=y
बुद्धि बुद्धि pos=n,comp=y
प्रदीपेन प्रदीप pos=n,g=m,c=3,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
ज्ञानचक्षुषा ज्ञानचक्षुस् pos=n,g=n,c=3,n=s
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
तस्य तद् pos=n,g=m,c=6,n=s
विप्र विप्र pos=n,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
व्यासस्य व्यास pos=n,g=m,c=6,n=s
अमित अमित pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s