Original

बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च ।कोट्यश्च लोकवीराणां समेताः कुरुजाङ्गले ॥ ६ ॥

Segmented

बहूनि च सहस्राणि प्रयुतानि अर्बुदानि च कोट्यः च लोक-वीराणाम् समेताः कुरुजाङ्गले

Analysis

Word Lemma Parse
बहूनि बहु pos=a,g=n,c=1,n=p
pos=i
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
प्रयुतानि प्रयुत pos=n,g=n,c=1,n=p
अर्बुदानि अर्बुद pos=n,g=n,c=1,n=p
pos=i
कोट्यः कोटि pos=n,g=f,c=1,n=p
pos=i
लोक लोक pos=n,comp=y
वीराणाम् वीर pos=n,g=m,c=6,n=p
समेताः समे pos=va,g=f,c=1,n=p,f=part
कुरुजाङ्गले कुरुजाङ्गल pos=n,g=n,c=7,n=s