Original

भौममैश्वर्यमिच्छन्तो न मृष्यन्ते परस्परम् ।मन्ये बहुगुणा भूमिस्तन्ममाचक्ष्व संजय ॥ ५ ॥

Segmented

भौमम् ऐश्वर्यम् इच्छन्तो न मृष्यन्ते परस्परम् मन्ये बहु-गुणा भूमिस् तत् मे आचक्ष्व संजय

Analysis

Word Lemma Parse
भौमम् भौम pos=a,g=n,c=2,n=s
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
इच्छन्तो इष् pos=va,g=m,c=1,n=p,f=part
pos=i
मृष्यन्ते मृष् pos=v,p=3,n=p,l=lat
परस्परम् परस्पर pos=n,g=m,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
बहु बहु pos=a,comp=y
गुणा गुण pos=n,g=f,c=1,n=s
भूमिस् भूमि pos=n,g=f,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
संजय संजय pos=n,g=m,c=8,n=s