Original

पार्थिवाः पृथिवीहेतोः समभित्यक्तजीविताः ।न च शाम्यन्ति निघ्नन्तो वर्धयन्तो यमक्षयम् ॥ ४ ॥

Segmented

पार्थिवाः पृथिवी-हेतोः समभित्यज्-जीविताः न च शाम्यन्ति निघ्नन्तो वर्धयन्तो यम-क्षयम्

Analysis

Word Lemma Parse
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
पृथिवी पृथिवी pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
समभित्यज् समभित्यज् pos=va,comp=y,f=part
जीविताः जीवित pos=n,g=m,c=1,n=p
pos=i
pos=i
शाम्यन्ति शम् pos=v,p=3,n=p,l=lat
निघ्नन्तो निहन् pos=va,g=m,c=1,n=p,f=part
वर्धयन्तो वर्धय् pos=va,g=m,c=1,n=p,f=part
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s