Original

यस्य भूमिस्तस्य सर्वं जगत्स्थावरजङ्गमम् ।तत्राभिगृद्धा राजानो विनिघ्नन्तीतरेतरम् ॥ २१ ॥

Segmented

यस्य भूमिः तस्य सर्वम् जगत् स्थावर-जंगमम् तत्र अभिगृद्धाः राजानो विनिघ्नन्ति इतरेतरम्

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s
स्थावर स्थावर pos=a,comp=y
जंगमम् जङ्गम pos=a,g=n,c=1,n=s
तत्र तत्र pos=i
अभिगृद्धाः अभिगृध् pos=va,g=m,c=1,n=p,f=part
राजानो राजन् pos=n,g=m,c=1,n=p
विनिघ्नन्ति विनिहन् pos=v,p=3,n=p,l=lat
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s