Original

भूमौ हि जायते सर्वं भूमौ सर्वं प्रणश्यति ।भूमिः प्रतिष्ठा भूतानां भूमिरेव परायणम् ॥ २० ॥

Segmented

भूमौ हि जायते सर्वम् भूमौ सर्वम् प्रणश्यति भूमिः प्रतिष्ठा भूतानाम् भूमिः एव परायणम्

Analysis

Word Lemma Parse
भूमौ भूमि pos=n,g=f,c=7,n=s
हि हि pos=i
जायते जन् pos=v,p=3,n=s,l=lat
सर्वम् सर्व pos=n,g=n,c=1,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
प्रणश्यति प्रणश् pos=v,p=3,n=s,l=lat
भूमिः भूमि pos=n,g=f,c=1,n=s
प्रतिष्ठा प्रतिष्ठा pos=n,g=f,c=1,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
भूमिः भूमि pos=n,g=f,c=1,n=s
एव एव pos=i
परायणम् परायण pos=n,g=n,c=1,n=s