Original

स मुहूर्तमिव ध्यात्वा विनिःश्वस्य मुहुर्मुहुः ।संजयं संशितात्मानमपृच्छद्भरतर्षभ ॥ २ ॥

Segmented

स मुहूर्तम् इव ध्यात्वा विनिःश्वस्य मुहुः मुहुः संजयम् संशित-आत्मानम् अपृच्छद् भरत-ऋषभ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
इव इव pos=i
ध्यात्वा ध्या pos=vi
विनिःश्वस्य विनिःश्वस् pos=vi
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
संजयम् संजय pos=n,g=m,c=2,n=s
संशित संशित pos=a,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अपृच्छद् प्रच्छ् pos=v,p=3,n=s,l=lan
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s