Original

एषां विंशतिरेकोना महाभूतेषु पञ्चसु ।चतुर्विंशतिरुद्दिष्टा गायत्री लोकसंमता ॥ १८ ॥

Segmented

एषाम् विंशतिः एक-ऊना महाभूतेषु पञ्चसु चतुर्विंशतिः उद्दिष्टा गायत्री लोक-संमता

Analysis

Word Lemma Parse
एषाम् इदम् pos=n,g=m,c=6,n=p
विंशतिः विंशति pos=n,g=f,c=1,n=s
एक एक pos=n,comp=y
ऊना ऊन pos=a,g=f,c=1,n=s
महाभूतेषु महाभूत pos=n,g=n,c=7,n=p
पञ्चसु पञ्चन् pos=n,g=n,c=7,n=p
चतुर्विंशतिः चतुर्विंशति pos=n,g=f,c=1,n=s
उद्दिष्टा उद्दिश् pos=va,g=f,c=1,n=s,f=part
गायत्री गायत्री pos=n,g=f,c=1,n=s
लोक लोक pos=n,comp=y
संमता सम्मन् pos=va,g=f,c=1,n=s,f=part