Original

उद्भिज्जाः स्थावराः प्रोक्तास्तेषां पञ्चैव जातयः ।वृक्षगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातयः ॥ १७ ॥

Segmented

उद्भिद्-जाः स्थावराः प्रोक्तास् तेषाम् पञ्च एव जातयः वृक्ष-गुल्म-लता-वल्ली त्वच्-सार तृण-जातयः

Analysis

Word Lemma Parse
उद्भिद् उद्भिद् pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
स्थावराः स्थावर pos=a,g=m,c=1,n=p
प्रोक्तास् प्रवच् pos=va,g=m,c=1,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
पञ्च पञ्चन् pos=n,g=f,c=1,n=p
एव एव pos=i
जातयः जाति pos=n,g=f,c=1,n=p
वृक्ष वृक्ष pos=n,comp=y
गुल्म गुल्म pos=n,comp=y
लता लता pos=n,comp=y
वल्ली वल्ली pos=n,g=f,c=1,n=p
त्वच् त्वच् pos=n,comp=y
सार सार pos=n,g=f,c=1,n=p
तृण तृण pos=n,comp=y
जातयः जाति pos=n,g=f,c=1,n=p