Original

ग्राम्याणां पुरुषः श्रेष्ठः सिंहश्चारण्यवासिनाम् ।सर्वेषामेव भूतानामन्योन्येनाभिजीवनम् ॥ १६ ॥

Segmented

ग्राम्याणाम् पुरुषः श्रेष्ठः सिंहः च अरण्य-वासिनाम् सर्वेषाम् एव भूतानाम् अन्योन्येन अभिजीवनम्

Analysis

Word Lemma Parse
ग्राम्याणाम् ग्राम्य pos=a,g=m,c=6,n=p
पुरुषः पुरुष pos=n,g=m,c=1,n=s
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
सिंहः सिंह pos=n,g=m,c=1,n=s
pos=i
अरण्य अरण्य pos=n,comp=y
वासिनाम् वासिन् pos=a,g=m,c=6,n=p
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
एव एव pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
अन्योन्येन अन्योन्य pos=n,g=n,c=3,n=s
अभिजीवनम् अभिजीवन pos=n,g=n,c=1,n=s