Original

एते वै पशवो राजन्ग्राम्यारण्याश्चतुर्दश ।वेदोक्ताः पृथिवीपाल येषु यज्ञाः प्रतिष्ठिताः ॥ १५ ॥

Segmented

एते वै पशवो राजन् ग्राम्य-आरण्याः चतुर्दश वेद-उक्ताः पृथिवीपाल येषु यज्ञाः प्रतिष्ठिताः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
वै वै pos=i
पशवो पशु pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
ग्राम्य ग्राम्य pos=a,comp=y
आरण्याः आरण्य pos=a,g=m,c=1,n=p
चतुर्दश चतुर्दशन् pos=a,g=n,c=1,n=s
वेद वेद pos=n,comp=y
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
पृथिवीपाल पृथिवीपाल pos=n,g=m,c=8,n=s
येषु यद् pos=n,g=m,c=7,n=p
यज्ञाः यज्ञ pos=n,g=m,c=1,n=p
प्रतिष्ठिताः प्रतिष्ठा pos=va,g=m,c=1,n=p,f=part