Original

गौरजो मनुजो मेषो वाज्यश्वतरगर्दभाः ।एते ग्राम्याः समाख्याताः पशवः सप्त साधुभिः ॥ १४ ॥

Segmented

गौः अजो मनुजो मेषो वाजि-अश्वतर-गर्दभाः एते ग्राम्याः समाख्याताः पशवः सप्त साधुभिः

Analysis

Word Lemma Parse
गौः गो pos=n,g=,c=1,n=s
अजो अज pos=n,g=m,c=1,n=s
मनुजो मनुज pos=n,g=m,c=1,n=s
मेषो मेष pos=n,g=m,c=1,n=s
वाजि वाजिन् pos=n,comp=y
अश्वतर अश्वतर pos=n,comp=y
गर्दभाः गर्दभ pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
ग्राम्याः ग्राम्य pos=a,g=m,c=1,n=p
समाख्याताः समाख्या pos=va,g=m,c=1,n=p,f=part
पशवः पशु pos=n,g=m,c=1,n=p
सप्त सप्तन् pos=n,g=m,c=1,n=p
साधुभिः साधु pos=a,g=m,c=3,n=p