Original

सिंहव्याघ्रवराहाश्च महिषा वारणास्तथा ।ऋक्षाश्च वानराश्चैव सप्तारण्याः स्मृता नृप ॥ १३ ॥

Segmented

सिंह-व्याघ्र-वराहाः च महिषा वारणाः तथा ऋक्षाः च वानराः च एव सप्त आरण्याः स्मृता नृप

Analysis

Word Lemma Parse
सिंह सिंह pos=n,comp=y
व्याघ्र व्याघ्र pos=n,comp=y
वराहाः वराह pos=n,g=m,c=1,n=p
pos=i
महिषा महिष pos=n,g=m,c=1,n=p
वारणाः वारण pos=n,g=m,c=1,n=p
तथा तथा pos=i
ऋक्षाः ऋक्ष pos=n,g=m,c=1,n=p
pos=i
वानराः वानर pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
सप्त सप्तन् pos=n,g=m,c=1,n=p
आरण्याः आरण्य pos=a,g=m,c=1,n=p
स्मृता स्मृ pos=va,g=m,c=1,n=p,f=part
नृप नृप pos=n,g=m,c=8,n=s