Original

नानारूपाणि बिभ्राणास्तेषां भेदाश्चतुर्दश ।अरण्यवासिनः सप्त सप्तैषां ग्रामवासिनः ॥ १२ ॥

Segmented

नाना रूपाणि बिभ्रतः तेषाम् भेदाः चतुर्दश अरण्य-वासिनः सप्त सप्त एषाम् ग्राम-वासिनः

Analysis

Word Lemma Parse
नाना नाना pos=i
रूपाणि रूप pos=n,g=n,c=2,n=p
बिभ्रतः भृ pos=va,g=m,c=1,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
भेदाः भेद pos=n,g=m,c=1,n=p
चतुर्दश चतुर्दशन् pos=a,g=n,c=1,n=s
अरण्य अरण्य pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p
सप्त सप्तन् pos=n,g=m,c=1,n=p
सप्त सप्तन् pos=n,g=m,c=1,n=p
एषाम् इदम् pos=n,g=m,c=6,n=p
ग्राम ग्राम pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p