Original

द्विविधानीह भूतानि त्रसानि स्थावराणि च ।त्रसानां त्रिविधा योनिरण्डस्वेदजरायुजाः ॥ १० ॥

Segmented

द्विविधानि इह भूतानि त्रसानि स्थावराणि च त्रसानाम् त्रिविधा योनिः अण्ड-स्वेद-जरायु-जाः

Analysis

Word Lemma Parse
द्विविधानि द्विविध pos=a,g=n,c=1,n=p
इह इह pos=i
भूतानि भूत pos=n,g=n,c=1,n=p
त्रसानि त्रस pos=a,g=n,c=1,n=p
स्थावराणि स्थावर pos=a,g=n,c=1,n=p
pos=i
त्रसानाम् त्रस pos=a,g=n,c=6,n=p
त्रिविधा त्रिविध pos=a,g=f,c=1,n=s
योनिः योनि pos=n,g=f,c=1,n=s
अण्ड अण्ड pos=n,comp=y
स्वेद स्वेद pos=n,comp=y
जरायु जरायु pos=n,comp=y
जाः pos=a,g=m,c=1,n=p